वांछित मन्त्र चुनें

पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षम् । ऊर्जं॑ पृथि॒व्या भ॒क्त्वायो॑रुगा॒यमुपा॑सते ॥

अंग्रेज़ी लिप्यंतरण

punardāya brahmajāyāṁ kṛtvī devair nikilbiṣam | ūrjam pṛthivyā bhaktvāyorugāyam upāsate ||

पद पाठ

पु॒नः॒ऽदाय॑ । ब्र॒ह्म॒ऽजा॒याम् । कृ॒त्वी । दे॒वैः । नि॒ऽकि॒ल्बि॒षम् । ऊर्ज॑म् । पृ॒थि॒व्याः । भ॒क्त्वाय॑ । उ॒रु॒ऽगा॒यम् । उप॑ । आ॒स॒ते॒ ॥ १०.१०९.७

ऋग्वेद » मण्डल:10» सूक्त:109» मन्त्र:7 | अष्टक:8» अध्याय:6» वर्ग:7» मन्त्र:7 | मण्डल:10» अनुवाक:9» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवैः) विद्वान् जन (ब्रह्मजायाम्) वेदवाणी को (पुनर्दाय) स्वयं ग्रहण करके फिर अन्यों के लिए देकर (निकिल्बिषम्) अपने आत्मा को निष्पाप अथवा परमात्मा के क्रीडारूप वेदज्ञान में अपने को निविष्ट (कृत्वी) करके (पृथिव्याः) प्रथित-फैली हुई सृष्टि में (ऊर्जं भक्त्वाय) अन्न रस भाग का सेवन करके (उरुगायम्) बहुत स्तुति करने योग्य परमात्मा की (उप आसते) उपासना करते हैं ॥७॥
भावार्थभाषाः - विद्वान् जन वेदवाणी को ग्रहण करके दूसरों को ग्रहण कराया करते हैं, इससे वह-अपने  को निष्पाप अथवा परमात्मा के वेदज्ञान में अपने को निविष्ट करके सृष्टि के अन्नरस का सेवन करते हैं और महान् स्तोतव्य परमात्मा की उपासना करते हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवैः) देवाः ‘व्यत्ययेन तृतीया प्रथमायाः स्थाने’ (ब्रह्मजाया पुनर्दाय) वेद्वाचं स्वयं गृहीत्वा पुनरन्येभ्यो दत्त्वा ‘पुनर्दाय’ इति “पुनश्चनसोश्छन्दसि गतिसंज्ञा वक्तव्या” [अष्टा० १।४।६० इत्यत्र वार्तिकेन] (निकिल्बिषं कृत्वी) स्वात्मानं निष्पापं यद्वा परमात्मनः क्रीडारूपे वेदज्ञाने निगतं-निविष्टं कृत्वा-“स्नात्व्यादयश्च” [अष्टा० ७।१।४९] (पृथिव्याः-ऊर्जं भक्त्वाय) प्रथितायां सृष्टावन्नरसं भागं सेवित्वा “क्त्वो यक्” [अष्टा० ७।१।४७] इति छन्दसि यक् स चान्ते “आद्यन्तौ टकितौ” [अष्टा० १।१।४५] (उरुगायम्-उप आसते) बहुस्तोतव्यं परमात्मानमुपासते ॥७॥